B 344-7 Yantraratnāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/7
Title: Yantraratnāvalī
Dimensions: 24.2 x 9.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2952
Remarks:


Reel No. B 344-7 Inventory No. 82897

Title Yantraratnāvalīṭīkā

Remarks an auto commentary on Yantraratnāvalī by Padmanābha

Author Padmanābha

Subject Jyotiṣa

Language Sanskrit

Reference X

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios are: 1 and 6–13

Size 24.2 x 9.7 cm

Folios 13

Lines per Folio 10

Foliation figures in the both margin of the verso, some where upper left-hand and lower right-hand margin, some where middle right-hand and middle left hand.

Scribe Gurunāthācārya

Date of Copying VS  1805

Place of Deposit NAK

Accession No. 5/2952

Manuscript Features

The whole MS is in reverse order.

Excerpts

Beginning

-///ṇaṃ jankasya || śrīnarmadānugrahalabdhajanmanaḥ || śrīnarmadāyāḥ anugrahaḥ narmadānugra(2)haḥ || tasmā (!) labdhaṃ janma yena asau śrīnarmadānugrahalabdhajanmā tasya || anena viśeṣaṇe(3)na śrīmajjjnakasya nāmapi (!) sūcitaṃ || (fol. 1v1–3)

End

lagnaṃ tu prāgvad iti || atha yaṃtraracanākā(13v1)raṇam anuṣṭupchaṃdasā ha ||

nakṣatrāt samayajñānaṃ timiśrāyāḥ puroditaṃ ||

dhruvā(2)t kenāpi na proktaṃ tad etat kautukāt kṛtaṃ || 31 || (fol. 13r10–13v2)

Colophon

iti śrīnāmadātmajaśrīpadma(3)nābhaviracitaṃ (!) yaṃtraratnāvalyāṃ svavṛttau dhruvabhramaṇādhikāro dvitīyaḥ || sa(4)māptam agamat || gurunāthācāryena (!) likhitaṃ svārthaṃ parārthaṃ ca samvat 1805 (fol. 13v2–4)

Microfilm Details

Reel No. B 344/7

Date of Filming 09-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-05-2007

Bibliography